Monday, August 8, 2016

अध्याय: २० - अद्य / श्व: / परश्व: / प्रपरश्व:

अभ्यासः २०. १ (पृष्ठसङ्ख्या  ६६) 

१. अद्य बुधवासर: अस्ति ।  
२. ह्य: मङ्गलवासर: आसीत् |
३. द्य गुरुवासर: अस्ति ।  
४. ह्य: बुधवासर: आसीत् |
५. द्य शुक्रवासर: अस्ति ।  
६. ह्य: गुरुवासर: आसीत् |
७. द्य शनिवासर: अस्ति ।  
८. ह्य: शुक्रवासर: आसीत् |



अभ्यासः २०. १.१  (पृष्ठसङ्ख्या  ६७ ) 
१.  स: इदानीं सरोवर तरति ।  
२. ते इदानीं  कुत्र  गमिष्यन्ति ?
३. का इदानीं गीतं शृणोति ?
४. का: इदानीं वृक्षं स्पृशन्ति ?
५. अहं इदानीं भोजनं करोमि |
६. वयं इदानीं प्रश्नं पृच्छाम: |
७. भवान् इदानीं सरोवरे तरति |
८. भवन्त: कथां कथयन्ति |


अभ्यासः २०. २ (पृष्ठसङ्ख्या  ६७ )
१. प्रात: विद्यालये आसम् , इदानीम् उद्याने अस्मि | 
२. प्रात: कार्यालये आसम्, इदानीं  गृहे अस्मि |
३. पूर्वम् एष: बाल: आसीत् , इदानीं युवक: अस्ति |
४. माध्यान्हे ते वने अभ्रमन्, इदानीं सभागारे नाटकं पश्यन्ति |
५. वयं तान् अगणयाम , इदानीं तेभ्य: फलानि यच्छाम: |
६. पूर्वं ता: कथां अलिखन्, इदानीं ता: कथाया: पठनं कुर्वन्ति |   


अभ्यासः २०. ३ (पृष्ठसङ्ख्या  ६७ )
१. इदानीं अहं पाकं पचामि | पूर्वं मम माता अपचत् |
२. प्रात: स: व्यायामं अकरोत्, इदानीं आराम: करोति | 
३. पूर्वं भवान् चायं पिबति, इदानीं काफीं पिबति वा?
४. ह्य: सीताया: पर्याय: आसीत् | इदानीं कस्य पर्याय: अस्ति? 
५. ता: पूर्वं ग्रामे अवसन्, इदानीं नगरे वसन्ति |

- ज्योति गावडे

2 comments: