Sunday, August 7, 2016

अध्याय: १९ - कदा

अभ्यासः १  (पृष्ठसङ्ख्या  ६५ )

१. अस्माकं विद्यालये सङ्गीतकार्यक्रम: कदा अस्ति ?
२. वयं संस्कृतसम्भाषणस्य  अभ्यासं कदा कुर्म: ?
३. जना: कदा मन्दिरं गच्छति ?
४. बाला: सायङ्काले क्रीडाक्षेत्रे कदा क्रीडन्ति ?
५. प्राय: जना: प्रात:काले कार्यालयं कदा गच्छन्ति ?
६. ते कदा संस्कृतसंभाषणार्थं संवादशालां गमिष्यति ?     
७. ता: बालिका: प्रतिदिनं कदा योगासनं कुर्वन्ति ? 
८. अहं गृहात् कदा प्रस्थितवान् ?
९. मम यानं कदा आगतम् ?
१०. भवत: यानं कदा प्राप्स्यति ?
११. कर्मशीला: कदा कार्ये संलग्ना: भवन्ति ?
१२. सुधीर: कदा गमिष्यति ?
१३. श्यामला कदा आगमिष्यति ?

- ज्योति गावडे

No comments:

Post a Comment