अध्याय: २८ - पञ्चमीविभक्ति:
अभ्यासः २८.१ (पृष्ठसङ्ख्या १०९)
देशात् देशाभ्याम् देशेभ्य:
कोशात् कोशाभ्याम् कोशेभ्य:
विद्यालयात् विद्यालयाभ्याम् विद्यालयेभ्य:
गुहाया: गुहाभ्याम् गुहाभ्य:
स्थालिकाया: स्थालिकाभ्याम् स्थालिकभ्य:
वीथ्या: वीथीभ्याम् वीथीभ्य:
घट्या: घटीभ्याम् घटीभ्य:
दर्व्या: दर्वीभ्याम् दर्वीभ्य:
राज्यात् राज्याभ्याम् राज्येभ्य:
यते: यतिभ्याम् यतिभ्य:
अतिथे अतिथिभ्याम् अतिथिभ्य:
साधो: साधुभ्याम् साधुभ्य:
वस्तुन: वस्तुभ्याम् वस्तुभ्य:
नेतु: नेतृभ्याम् नेतृभ्य:
सूक्ते: सूक्तिभ्याम् सूक्तिभ्य:
संस्कृत्या: संस्कृतिभ्याम् संस्कृतिभ्य:
धेन्वा: धेनुभ्याम् धेनुभ्य:
अभ्यासः २८.२ (पृष्ठसङ्ख्या १०९)
१. अश्व: ग्रामात् आगच्छति|
२. कङ्कणम् हस्तात् पतति |
३. हार: कण्ठात् पतति |
४. वृष्टि: आकाशात् पतति |
५. यात्रिक: भोजनशालाया: आगच्छति |
६. नदी गिरे: प्रवहति |
७. जलम् द्रोण्या: पतति |
८. भक्त: काश्या: आगच्छति |
९. क्षीरम् धेन्वा: आगच्छति |
१०. प्रकाश: भानवो: आगच्छति |
११. तैलम् वाहनात् पतति |
१२. नदी शिखरात् प्रवहति |
अभ्यासः २८.३ (पृष्ठसङ्ख्या ११०)
१. बालक: मित्रात् वाहनं स्वीकरोति |
२. बालक: मातु: भोजनं स्वीकरोति |
३. बालक: पितु: वस्त्रं स्वीकरोति |
४. बालक: धेन्वा: क्षीरं स्वीकरोति |
५. बालक: नद्या: जलं स्वीकरोति |
६. बालक: गिरे: सस्यं स्वीकरोति |
७. बालक: वैद्याया: स्वीकरोति |
८. बालक: गुरो: पुस्तकं स्वीकरोति |
अभ्यासः २८.४ (पृष्ठसङ्ख्या ११०)
यात्रिक: गृहात् हरिद्वारं गच्छति |
यात्रिक: हरिद्वारात् हिमगिरिं गच्छति |
अभ्यासः २८.५.१ (पृष्ठसङ्ख्या ११०)
१. विदेशात् जना: भारतदेशे आगच्छति |
२. पक्षिण: दूरात् सरोवरं प्रति गच्छन्ति |
३. बीजात महान् वृक्ष: उद्भवति |
४. तस्या: वीथ्या: रथयात्रा चलति |
५. पुष्पं वृक्षात् पतति |
६. लताभ्य: पर्णानि पतन्ति |
७. कर्ण: कर्णाभ्यां कुण्डलानि निष्कास्य दत्तवान् |
८. अग्ने: ज्वाला: प्रचण्डा: उद्भवन्ति |
९. भक्त: विष्णो: वरं प्राप्नोति |
१०. सवितु: प्रकाश: आगच्छति |
अभ्यासः २८.५.२. (पृष्ठसङ्ख्या १११)
१. नगरात् बहि: नदी प्रवहति|
२. प्रकोष्ठात् बहि: बाला: क्रीडन्ति|
३. गृहात बहि: वृक्षा: सन्ति|
४. वाटिकाया: बहि: मार्गा: सन्ति|
५. पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितम् भवति|
६. बाल्यकालात् आरभ्य एव कृष्ण: बहु चटुल: आसीत्|
७. पौषमासात् आरभ्य जयेष्ठमासपर्यन्तं उत्तरायण: आसीत् |
८. स: प्रतिदिनं सायङ्कालात् आरभ्य रात्रिपर्यन्तम् गीताभ्यासं करोति |
९. देव: सज्जनान् दुष्टेभ्य: रक्षति |
१०. आरक्षका: देशं चोरेभ्य: रक्षन्ति |
११. सैनिका: शत्रुभ्य: राष्ट्रं रक्षन्ति |
१२. हे देव, मां सङ्कतेभ्य: रक्ष |
१३. चैत्रात् परं वैशाखमास: भवति |
१४. शनिवासरात् परं रविवासर: भवति |
१५. परिश्रमात् परं फलं प्राप्नुवन्ति जना:|
१६. संस्कृतपाठनात् परं भवान् किं करिष्यति |
१७. मूषकस्य बिडालात् भीति: भवति |
१८. भीरु तु अल्पात् अपि बिभेति |
१९. कस्मात् अपि मा भी: इति विवेकानन्द: गर्जितवान् |
अभ्यासः ३६.४.३ (पृष्ठसङ्ख्या ११३)
१. विनयात्
२. पात्रत्वात्
३. धनात्
४. अन्नात्
५. पर्जन्यात्
६. यज्ञात्
७. सङ्गात्
८. कामात्
९. क्रोधात्
१०. सम्मोहात्
११. स्मृतिभ्रंशात्
१२. बुद्धिनाशात्
- ज्योति गावडे
अभ्यासः २८.१ (पृष्ठसङ्ख्या १०९)
देशात् देशाभ्याम् देशेभ्य:
कोशात् कोशाभ्याम् कोशेभ्य:
विद्यालयात् विद्यालयाभ्याम् विद्यालयेभ्य:
गुहाया: गुहाभ्याम् गुहाभ्य:
स्थालिकाया: स्थालिकाभ्याम् स्थालिकभ्य:
वीथ्या: वीथीभ्याम् वीथीभ्य:
घट्या: घटीभ्याम् घटीभ्य:
दर्व्या: दर्वीभ्याम् दर्वीभ्य:
राज्यात् राज्याभ्याम् राज्येभ्य:
यते: यतिभ्याम् यतिभ्य:
अतिथे अतिथिभ्याम् अतिथिभ्य:
साधो: साधुभ्याम् साधुभ्य:
वस्तुन: वस्तुभ्याम् वस्तुभ्य:
नेतु: नेतृभ्याम् नेतृभ्य:
सूक्ते: सूक्तिभ्याम् सूक्तिभ्य:
संस्कृत्या: संस्कृतिभ्याम् संस्कृतिभ्य:
धेन्वा: धेनुभ्याम् धेनुभ्य:
१. अश्व: ग्रामात् आगच्छति|
२. कङ्कणम् हस्तात् पतति |
३. हार: कण्ठात् पतति |
४. वृष्टि: आकाशात् पतति |
५. यात्रिक: भोजनशालाया: आगच्छति |
६. नदी गिरे: प्रवहति |
७. जलम् द्रोण्या: पतति |
८. भक्त: काश्या: आगच्छति |
९. क्षीरम् धेन्वा: आगच्छति |
१०. प्रकाश: भानवो: आगच्छति |
११. तैलम् वाहनात् पतति |
१२. नदी शिखरात् प्रवहति |
अभ्यासः २८.३ (पृष्ठसङ्ख्या ११०)
१. बालक: मित्रात् वाहनं स्वीकरोति |
२. बालक: मातु: भोजनं स्वीकरोति |
३. बालक: पितु: वस्त्रं स्वीकरोति |
४. बालक: धेन्वा: क्षीरं स्वीकरोति |
५. बालक: नद्या: जलं स्वीकरोति |
६. बालक: गिरे: सस्यं स्वीकरोति |
७. बालक: वैद्याया: स्वीकरोति |
८. बालक: गुरो: पुस्तकं स्वीकरोति |
यात्रिक: गृहात् हरिद्वारं गच्छति |
यात्रिक: हरिद्वारात् हिमगिरिं गच्छति |
यात्रिक: हिमगिरे: काशीं गच्छति |
यात्रिक: काश्या: मथुरां गच्छति |
यात्रिक: मथुराया: रामेश्वरं गच्छति |
यात्रिक: रामेश्वरात् गृहं गच्छति |
१. विदेशात् जना: भारतदेशे आगच्छति |
२. पक्षिण: दूरात् सरोवरं प्रति गच्छन्ति |
३. बीजात महान् वृक्ष: उद्भवति |
४. तस्या: वीथ्या: रथयात्रा चलति |
५. पुष्पं वृक्षात् पतति |
६. लताभ्य: पर्णानि पतन्ति |
७. कर्ण: कर्णाभ्यां कुण्डलानि निष्कास्य दत्तवान् |
८. अग्ने: ज्वाला: प्रचण्डा: उद्भवन्ति |
९. भक्त: विष्णो: वरं प्राप्नोति |
१०. सवितु: प्रकाश: आगच्छति |
अभ्यासः २८.५.२. (पृष्ठसङ्ख्या १११)
१. नगरात् बहि: नदी प्रवहति|
२. प्रकोष्ठात् बहि: बाला: क्रीडन्ति|
३. गृहात बहि: वृक्षा: सन्ति|
४. वाटिकाया: बहि: मार्गा: सन्ति|
५. पञ्चवादनात् आरभ्य मन्दिरम् उद्घाटितम् भवति|
६. बाल्यकालात् आरभ्य एव कृष्ण: बहु चटुल: आसीत्|
७. पौषमासात् आरभ्य जयेष्ठमासपर्यन्तं उत्तरायण: आसीत् |
८. स: प्रतिदिनं सायङ्कालात् आरभ्य रात्रिपर्यन्तम् गीताभ्यासं करोति |
९. देव: सज्जनान् दुष्टेभ्य: रक्षति |
१०. आरक्षका: देशं चोरेभ्य: रक्षन्ति |
११. सैनिका: शत्रुभ्य: राष्ट्रं रक्षन्ति |
१२. हे देव, मां सङ्कतेभ्य: रक्ष |
१३. चैत्रात् परं वैशाखमास: भवति |
१४. शनिवासरात् परं रविवासर: भवति |
१५. परिश्रमात् परं फलं प्राप्नुवन्ति जना:|
१६. संस्कृतपाठनात् परं भवान् किं करिष्यति |
१७. मूषकस्य बिडालात् भीति: भवति |
१८. भीरु तु अल्पात् अपि बिभेति |
१९. कस्मात् अपि मा भी: इति विवेकानन्द: गर्जितवान् |
२०. उत्तमा: जना: अधर्मात् बिभ्यति |
अभ्यासः ३६.४.३ (पृष्ठसङ्ख्या ११३)
१. विनयात्
२. पात्रत्वात्
३. धनात्
४. अन्नात्
५. पर्जन्यात्
६. यज्ञात्
७. सङ्गात्
८. कामात्
९. क्रोधात्
१०. सम्मोहात्
११. स्मृतिभ्रंशात्
१२. बुद्धिनाशात्
- ज्योति गावडे
कृपया चतुर्थी विभक्ति अपि करोतु । धन्यवादः
ReplyDelete