अभ्यासः १८. १ (पृष्ठसङ्ख्या ५२) सप्तमीविभक्ति एकवचनरूपाणि
अकारान्तपुलिङ्गशब्दा:
हस्त: - हस्ते
स्यूत: - स्यूते
आपण: - आपणे
प्रकोष्ठ: प्रकोष्ठे
अकारान्तनपुंसकलिङ्गशब्दा:
गृहम् - गृहे
मुखम् - मुखे
उद्द्यानम् - उद्द्याने
नगरम् - नगरे
आकारान्तस्त्रीलिङ्गशब्दा:
पेटिका - पेटिकायाम्
पत्रिका - पत्रिकायाम्
सञ्चिका - सञ्चिकायाम्
पाकशाला - पाकशालायाम्
ईकारान्तस्त्रीलिङ्गशब्दा:
घटी - घट्याम्
लेखनी - लेखन्याम्
द्रोणी - द्रोण्याम्
वीथी - वीथ्याम्
उकारान्तपुलिङ्गशब्दा:
गुरु: - गुरौ
वटु: - वटौ
तरु: - तरौ
इकारान्तपुलिङ्गशब्दा:
अग्नि: - अग्नौ
निधि: - निधौ
राशि: - राशौ
ऋकारान्तपुलिङ्गशब्दा:
भ्राता - भ्रातरि
कर्ता - कर्तारि
नेता - नेतारि
उकारान्तनपुंसकलिङ्गशब्दा:
वस्तु - वस्तुनि
अश्रु - अश्रुणि
श्मश्रु - श्मश्रूणि
ऋकारान्तस्त्रीलिङ्गशब्दा:
माता - मातरि
इकारान्तस्त्रीलिङ्गशब्दा:
व्यक्ति: - व्यक्त्याम्
सृष्टि: - सृष्टयाम्
उकारान्तस्त्रीलिङ्गशब्दा:
धेनु: - धेन्वाम्
चञ्चु: - चञ्च्वाम्
रज्जु: - रज्ज्वाम्
ऊकारान्तस्त्रीलिङ्गशब्दा:
वधु: - वध्वाम्
अभ्यासः १८. २ (पृष्ठसङ्ख्या ५३) सप्तमीविभक्ति द्विवचनरूपाणि
अकारान्तपुलिङ्गशब्दा:
हस्तौ - हस्तयो:
कर्णौ - कर्णयो:
पादौ - पादयो:
अकारान्तनपुंसकलिङ्गशब्दा:
नेत्रे - नेत्रयो:
छत्रे - छत्रयो:
छिद्रे - छिद्रयो:
आकारान्तस्त्रीलिङ्गशब्दा:
निधानिके - निधानिकयो:
गन्धवर्तिके - गन्धवर्तिकयो:
सान्द्रमुद्रिके - सान्द्रमुद्रिकयो:
ईकारान्तस्त्रीलिङ्गशब्दा:
कूप्यौ - कूप्यो:
सख्यौ - सख्यो:
अङ्कन्यौ - अङ्कन्यो:
उकारान्तपुलिङ्गशब्दा:
बाहू - बाह्वो:
तन्तू - तन्त्वो:
इक्षू - इक्ष्वो:
इकारान्तपुलिङ्गशब्दा:
राशी - राश्यो:
गिरी - गिर्यो:
व्याधी - व्याध्यो:
ऋकारान्तपुलिङ्गशब्दा:
पितरौ - पित्रो:
कार्यकर्तारौ - कार्यकर्त्रो:
अभियन्तारौ - अभियन्त्रो:
उकारान्तनपुंसकलिङ्गशब्दा:
वस्तुनी - वस्तुनो:
अश्रुणी - अश्रुणो:
श्मश्रुणी -श्मश्रुणो:
ऋकारान्तस्त्रीलिङ्गशब्दा:
मातरौ - मात्रो:
इकारान्तस्त्रीलिङ्गशब्दा:
पङ्क्ती - पङ्क्त्यो :
कृती - कृत्यो:
तिथी - तिथ्यो:
उकारान्तस्त्रीलिङ्गशब्दा:
धेनू - धेन्वॊ:
चञ्चू - चन्च्वो:
रज्जू - रज्ज्वो:
ऊकारान्तस्त्रीलिङ्गशब्दा:
वध्वौ - वध्वो:
अभ्यासः १८.३ (पृष्ठसङ्ख्या ५४) सप्तमीविभक्ति बहुवचनरूपाणि
अकारान्तपुलिङ्गशब्दा:
कटा: - कटेषु
ग्रामा: - ग्रामेषु
मेघा: - मेघेंषु
अकारान्तनपुंसकलिङ्गशब्दा:
क्षेत्राणि - क्षेत्रेषु
सस्यानि - सस्येषु
मन्दिराणि - मन्दिरेषु
आकारान्तस्त्रीलिङ्गशब्दा:
माला: - मालासु
पत्रिका: - पत्रिकासु
कन्दरा: - कन्दरासु
ईकारान्तस्त्रीलिङ्गशब्दा:
राजधान्य: - राजधानीषु
गोष्ठ्य: - गोष्ठीषु
चालन्य: - चालनीषु
इकारान्तपुलिङ्गशब्दा:
ध्वनय: - :ध्वनिषु
बिन्दव: - बिन्दिषु
निधय: - निधिषु
उकारान्तपुलिङ्गशब्दा:
तरव: - तरुषु
वेणव: - वेणुषु]
शिशव: - शिशुषु
ऋकारान्तपुलिङ्गशब्दा:
जेतार: - जेतृषु
वक्तार: - वक्तृषु
प्रष्टार: - प्रष्ट्रुषु
उकारान्तनपुंसकलिङ्गशब्दा:
वस्तुनि - वस्तुषु
अश्रुणि - अश्रुषु
श्मश्रुणि -श्मश्रुषु
ऋकारान्तस्त्रीलिङ्गशब्दा:
मातर: - मातृषु
इकारान्तस्त्रीलिङ्गशब्दा:
मूर्तय: - मूर्तिषु
पद्धतय: - पद्धतिषु
श्रुतय: - श्रुतिषु
उकारान्तस्त्रीलिङ्गशब्दा:
धेनव: - धेनुषु
चञ्चव: - चन्चुषु :
रज्जव: - रज्जुषु
ऊकारान्तस्त्रीलिङ्गशब्दा:
वध्वौ - वधूषु
अभ्यासः १८.४ (पृष्ठसङ्ख्या ५५) सप्तमीविभक्तिरूपेण रिक्तस्थानानि पूरयन्तु
१. संन्यासी कुट्टिमे कटं प्रसारयति |
२. जना: ललाटे तिलकं धरति |
३. गृहिणी उलूखले उपस्करं कुट्टति |
४. सर्वे उत्सवसमये देहल्यां रङ्गवल्लीं रचयन्ति |
५. गङ्गोत्री गिरौ अस्ति |
६. सर्प: पादयो: दशति |
७. छात्रा: पङ्क्त्यां नृत्यन्ति |
८. जलं भूम्यां स्त्रवति |
९. बाला मुष्ट्यो: नाणके स्थापयति |
१०. धान्यं छद्यां शुष्यति |
११. वेङ्कटेश: तिरुपतौ अस्ति |
१२. हंसा: वाप्यां तरन्ति |
१३. रस: इक्ष्वो: भवति |
१४. कथा: पुराणेषु सन्ति |
१५. सौन्दर्य मूर्त्यां अस्ति |
१६. वैज्ञानिकांशा: शास्त्रेषु उल्लिखिता: सन्ति |
१७. सिंहा: गुहासु वसन्ति |
१८. जगन्नाथमन्दिरं पूर्यां अस्ति
१९. धावकस्य जानुन्यां व्रण: अभवत् |
२०. वानरा: वृक्षेषु उत्पतन्ति |
१. संन्यासी कुट्टिमे कटं प्रसारयति |
२. जना: ललाटे तिलकं धरति |
३. गृहिणी उलूखले उपस्करं कुट्टति |
४. सर्वे उत्सवसमये देहल्यां रङ्गवल्लीं रचयन्ति |
५. गङ्गोत्री गिरौ अस्ति |
६. सर्प: पादयो: दशति |
७. छात्रा: पङ्क्त्यां नृत्यन्ति |
८. जलं भूम्यां स्त्रवति |
९. बाला मुष्ट्यो: नाणके स्थापयति |
१०. धान्यं छद्यां शुष्यति |
११. वेङ्कटेश: तिरुपतौ अस्ति |
१२. हंसा: वाप्यां तरन्ति |
१३. रस: इक्ष्वो: भवति |
१४. कथा: पुराणेषु सन्ति |
१५. सौन्दर्य मूर्त्यां अस्ति |
१६. वैज्ञानिकांशा: शास्त्रेषु उल्लिखिता: सन्ति |
१७. सिंहा: गुहासु वसन्ति |
१८. जगन्नाथमन्दिरं पूर्यां अस्ति
१९. धावकस्य जानुन्यां व्रण: अभवत् |
२०. वानरा: वृक्षेषु उत्पतन्ति |
२१. पक्षिण: शाखासु उपविशन्ति |
२२. विमानानि गगने सञ्चरति |
२३. कृषका: क्षेत्रेषु कर्षन्ति |
२४. सेवक: जलं पात्रेषु पातयति
२५. बालक: पाणौ चुटति |
२६. सैनिका: पर्वतेषु गच्छन्ति |
अभ्यासः १८.५ (पृष्ठसङ्ख्या ५६)
१. कोलाहल: मेलायां भवति |
२२. विमानानि गगने सञ्चरति |
२३. कृषका: क्षेत्रेषु कर्षन्ति |
२४. सेवक: जलं पात्रेषु पातयति
२५. बालक: पाणौ चुटति |
२६. सैनिका: पर्वतेषु गच्छन्ति |
अभ्यासः १८.५ (पृष्ठसङ्ख्या ५६)
१. कोलाहल: मेलायां भवति |
२. प्रकाश: दीपे भवति |
३. शय्या पर्यङ्के भवति |
४. विमानं आकाशे गच्छति |
५. भ्रमर: पुष्पे उपविशति |
६. व्याधि: शरीरे भवति |
७. मनुष्य: वीथ्यां गच्छति |
८. पक्षी नीडे उपविशति |
९. वानर: वृक्षे उपविशति |
अभ्यासः १८.६ (पृष्ठसङ्ख्या ५६)
१. जलं चषके भवति |
२. जलं अग्नौ न भवति |
३. जलं घटे भवति |
४. जलं लेखन्यां न भवति |
५. जलं कूप्यां भवति |
६. जलं वस्त्रे न भवति |
७. जलं मेघे भवति |
८. जलं आकाशे न भवति |
९. जलं तडागे भवति |
१०. जलं उत्पिठिकायाम् न भवति |
११. जलं समुद्रे भवति |
१२. जलं वाप्यां भवति |
१३. जलं द्रोण्यां भवति |
१४. जलं नलिकयां भवति |
१५. जलं भूम्यां भवति |
१६. जलं घट्यां न भवति |
१७. जलं कावेर्यां भवति |
१८. जलं पात्रे भवति |
१९. जलं दधनि भवति |
२०. जलं भाण्डे भवति |
अभ्यासः १८.७ (पृष्ठसङ्ख्या ५७)
१. कन्दुके स्यूतयो: स्त: |
२. कङ्कणे हस्तयो: स्त: |
३. नूपुरे पादयो: स्त: |
४. कर्णाभरणे कर्णौ स्त: |
५. अश्रु नेत्रे अस्ति |
६. जना: वाटिकयो: सन्ति |
७. चित्राणि शाटिकयो: सन्ति |
८. कागदानि सञ्चिकयो: सन्ति |
९. आभूषणानि पेटिकयो: सन्ति |
अभ्यासः १८.८ (पृष्ठसङ्ख्या ५७)
१. सर्प: बिलेषु सञ्चरति|
२. सर्प: गिरिषु सञ्चरति|
३. सर्प: कन्दरासु सञ्चरति|
४. सर्प: गुल्मेषु सञ्चरति|
५. सर्प: गुहासु सञ्चरति|
६. सर्प: वल्मीकेषु सञ्चरति|
७. सर्प: तरुषु सञ्चरति|
८. सर्प: लतासु सञ्चरति|
अभ्यासः १८.९ (पृष्ठसङ्ख्या ५८)
१. जना: आपणेषु उपविशन्ति |
२. जना: कार्यालयेषु उपविशन्ति |
३. जना: यानेषु उपविशन्ति |
४. जना: गृहेषु उपविशन्ति |
५. जना: सभासु उपविशन्ति |
६. जना: गोष्ठीषु उपविशन्ति |
७. जना: मार्गेषु भ्रमन्ति |
८. जना: उद्यानेषु भ्रमन्ति |
९. जना: पर्यटनस्थलेषु भ्रमन्ति |
१०. जना: महानगरेषु भ्रमन्ति |
११. जना: वीथीषु भ्रमन्ति |
१२. जना: प्रदर्शिनीषु भ्रमन्ति |
अभ्यासः १८.१० (पृष्ठसङ्ख्या ५८)
१. अहं देहल्यां संसद्भवनम् दृष्टवती |
२. अहं आग्रानगरे ताजमहालं दृष्टवती |
३. अहं देहल्यां कुतुबमिनारं दृष्टवती |
४. अहं पॉंण्डिचेर्यां संसद्भवनम् दृष्टवती |
५. अहं पुणेनगरे सिंहगडम् दृष्टवती |
६. अहं बेङ्गलुरौ विधानसौधम् दृष्टवती |
७. अहं मैसूरौ वृन्दावनं दृष्टवती|
८. अहं रणथम्बोरे व्याघ्रसंरक्षणवनं दृष्टवती|
९. अहं उट्याम् चायस्य सस्यानि दृष्टवती|
१०. अहं अमृतसरे सुवर्णमन्दिरम् दृष्टवती |
११. अहं श्रवणबेळगोळे बाहुबलीमुर्तीं दृष्टवती|
१२. अहं लेहे ठिकसेगोम्पां दृष्टवती |
१३. अहं लेहे खारदुन्गलामार्गं दृष्टवती |
१४. अहं लेहे शान्तिस्तूपं दृष्टवती |
१५. अहं लेहे पॅंगॉन्गजलाशयं दृष्टवती |
१६. अहं हळेबीडौ मन्दिरं दृष्टवती |
१७. अहं अजमेरे दर्गाहं दृष्टवती|
१८. अहं जयपुरे हवामहलं दृष्टवती |
१९. अहं गोवानगरे मन्गेशीमन्दिरं दृष्टवती |
२०. अहं औरन्गाबादनगरे अजिण्ठागुहां दृष्टवती |
२१. अहं तन्जावुरे बृहदेश्वरमन्दिरं दृष्टवती|
अभ्यासः १८.११ (पृष्ठसङ्ख्या ५९)
यथा लवणम् उत्पीठिकायां स्थापयतु |
१. वस्त्रं कपाटिकायां स्थापयतु |
२. क्रीडानकं प्रकोष्ठे स्थापयतु |
३. पुस्तकं स्यूते स्थापयतु |
४. जलं चषके स्थापयतु |
५. फलानि कण्डोले स्थापयतु |
६. पुष्पाणि पुष्पपात्रे स्थापयतु |
७. अन्नं स्थालिकासु स्थापयतु |
८. पुष्पहारम् मुर्त्यां स्थापयतु |
९. तैलं कूप्यां स्थापयतु |
१०. कागदानि सञ्चिकासु स्थापयतु |
११. औषधं चमसे स्थापयतु |
१२. धनं हस्ते स्थापयतु |
सप्तमी विभक्ति विशेषप्रयोग:
अभ्यासः १ (पृष्ठसङ्ख्या ५९)
१. सर्वेषां संस्कृते प्रीति:|
२. तस्य रुच्यौ अभिरुचि: |
३. मम भगिन्यां स्नेह:|
४. एतस्य शिक्षकेषु आदर:|
५. अस्माकं देवे भक्ति:|
६. कस्य सदाचरणे आसक्ति: |
अभ्यासः १ (पृष्ठसङ्ख्या ६०)
१. नरेंद्र: एतस्मिन् विनयं प्रदर्शयति |
२. नरेंद्र: तस्मिन् आदरं करोति |
३. नरेंद्र: भवति प्रीतिं प्रकटयति |
४. नरेंद्र: त्वयि वात्सल्यं प्रदर्शयति |
५. नरेंद्र: कस्मिन् प्रेमं करोति ?
६. नरेंद्र: भवत्यां स्नेहं प्रकटयति |
७. नरेंद्र: तस्यां नम्रताम् प्रदर्शयति |
८. नरेंद्र: मयि श्रद्धां प्रकटयति |
९. नरेंद्र: तेषु शङ्कां करोति |
१०. नरेंद्र: भवत्सु मैत्रीं करोति |
११. नरेंद्र: एतेषु सौजन्यं प्रदर्शयति |
१२. नरेंद्र: तासु गौरवं प्रकटयति |
१३. नरेंद्र: भवतीषु आदरं प्रकटयति |
१४. नरेंद्र: एतासु भक्तिं करोति |
१५. नरेंद्र: युष्मासु कृपां करोति |
१६. नरेंद्र: अस्मासु विश्वासं प्रकटयति |
१७. नरेंद्र: तस्मिन् आदरं करोति |
अभ्यासः २ (पृष्ठसङ्ख्या ६१)
१. शत्रु: तं कण्ठे गृह्णाति |
२. स: भवन्तं वक्ष:स्थले प्रहरति |
३. शिक्षक: एतं कपोले ताडयति|
४. शिशु: मातरं केषेषु गृह्णाति |
५. पिता कं मस्तके ताडयति |
६. भवान् मां पादयो: किमर्थं प्रहरति |
७. योध: शत्रुं उदरे ताडयति |
८. आरक्षक: चोरं कण्ठे गृह्णाति |
अभ्यासः ३ (पृष्ठसङ्ख्या ६२)
१. जगन्नाथ: व्यवहारे कुशल:|
२. स: क्रीडायां अग्रेसर:|
३. एषा पाककार्ये समर्था|
४. कुमार: रणे शूर:|
५. भवान् जीवने सरल:|
६. स: सर्वविषये पण्डित:|
७. भवती भाषणे चतुरा |
८. शिक्षिका श्लोकोच्चारणे समर्था |
९. सा चित्रकले निपुणा |
अभ्यासः ४ (पृष्ठसङ्ख्या ६३)
१. कराग्रे
२. करमूले
३. करमध्ये
४. प्रभाते
५. शैले
६. गजे
७. वने
८. परदारेषु
९. परद्रव्येषु
१०. सर्वभूतेषु
११. उदये
१२. अस्तमने
१३. शतेषु
१४. सहस्त्रेषु
१५. दशसहस्त्रेषु
अभ्यासः ५ (पृष्ठसङ्ख्या ६३)
१. सरस्वती करमध्ये वसती |
२. करदर्शनम् प्रभाते कर्तव्यम् |
३. चन्दनं सामान्यत: वने भवति |
४. पण्डित: सर्वभूतेषु आत्मवत् पश्यति |
५. पण्डित: सहस्त्रजनेषु भवति |
No comments:
Post a Comment