Tuesday, August 23, 2016

अध्याय: ३१ - शीघ्रं / मन्दं / सम्यक् / उच्चै: / शनै:


अभ्यासः १ (पृष्ठसङ्ख्या  ११७)

१.  बालक: शीघ्रं क्रीडति। 
२. शिशु: उच्चै: रोदिति | 
३. क्षेपणी मन्दम् गच्छति |
४. पूजा चलति, कृपया शनै:  वदतु | 
५. स: वृद्ध: चेदति शीघ्रं चलति | 
६. कूर्म: शनै: गच्छति |
७. संङ्कोच: मास्तु | सम्यक् भोजनं करोतु | 
८. न शृणोति, किञ्चित् उच्चै: वदतु |  
९. सा सम्यक् नृत्यं करोति |

१०. एतत् नाटकं बहु सम्यक् अस्ति |




No comments:

Post a Comment