अभ्यासः १ (पृष्ठसङ्ख्या ११७)
१. बालक: शीघ्रं क्रीडति।
२. शिशु: उच्चै: रोदिति |
३. क्षेपणी मन्दम् गच्छति |
४. पूजा चलति, कृपया शनै: वदतु |
५. स: वृद्ध: चेदति शीघ्रं चलति |
६. कूर्म: शनै: गच्छति |
७. संङ्कोच: मास्तु | सम्यक् भोजनं करोतु |
८. न शृणोति, किञ्चित् उच्चै: वदतु |
९. सा सम्यक् नृत्यं करोति |
१०. एतत् नाटकं बहु सम्यक् अस्ति |
No comments:
Post a Comment