अभ्यासः १ (पृष्ठसङ्ख्या ११९)
१. गत्वा
२. स्थित्वा
३. दृष्ट्वा
४. रचयित्वा
५. नीत्वा
६. गीत्वा
७. नमित्वा
८. दत्त्वा
९. स्मृत्वा
१०. धावित्वा
११. कर्तयित्वा
१२. चालयित्वा
१३. खादित्वा
१४. चोरयित्वा
१५. त्यक्त्वा
१६. पूरयित्वा
१७. वर्णयित्वा
१८. कथयित्वा
१९. चलित्वा
२०. भक्षयित्वा
अभ्यासः २ (पृष्ठसङ्ख्या ११९)
१. रमेश: पठित्वा गच्छति।
२. बालिका स्मृत्वा लिखति।
३. मुनि: ध्यात्वा वदति।
४. सा चिंतित्वा कार्यं कृतवती |
५. वधू: स्मृत्वा अरुदत् |
६. शिशु: धावित्वा पतितवान् |
७. सा मालां रचनं दास्यति |
८. साधव: स्थानं ध्यायन्ति |
९. अहं चलित्वा मन्दिरं गमिष्यामि |
१०. एष: अटित्वा आगतवान् |
अभ्यासः ३ (पृष्ठसङ्ख्या १२०)
१. बालक: स्नात्वा विद्द्यालयं गच्छति ।
२. शिशु: दुग्धं पीत्वा शयनं कृतवान्
३. बालिका लिखित्वा शयितवती |
४. भ्रातर: पृष्ट्वा कार्यं कुर्वन्ति |
५. पिता वस्त्रं धरति , कार्यालयं गच्छति |
६. अहं ग्रामं गत्वा भ्रमिष्यामि |
७. माता पाकम् कृत्वा पर्यवेषयत् |
८. त्वं पाठं पठित्वा परीक्षां लिखसि |
९. भवान् विषयं ज्ञात्वा भाषणं करोतु|
१०. छात्रा: कक्ष्यां गत्वा पाठं पठितवन्त:|
११. क्रीडका: क्रीडित्वा जयं प्राप्नुवन्ति |
१२. ऋषि: ध्यात्वा हवनं करोति |
१३. कपय: खादित्वा क्रीडन्ति |
१४. स: पठित्वा उत्तीर्ण: भविष्यति |
१५. बालिका गायित्वा पुरस्कारं प्राप्तवती |
१६. आपणिक: तोलयित्वा ददाति |
१७. बालक: खादित्वा क्रीडति |
१८. भवान् गणयित्वा मूल्यं वदति |
१९. हनूमान् सीताम् दृष्ट्वा प्रसन्न: अभवत् |
२०. यूयं गुरुं नमथ, अग्रे गच्छत |
No comments:
Post a Comment