Friday, August 26, 2016

अध्याय: ३५ च / अपि / एव / इति / यत्

अभ्यासः ३५.१.१ (पृष्ठसङ्ख्या १२८)
१. मोहन: श्याम: गिरिधर: कृष्णस्य अन्यानि नामानि सन्ति । 
२. पिता माता पितामह: च अत्र उपविशन्ति |
३. काक:  पिक:शुक: च आकाशे सन्ति |
४. स: प्रथमं, त्वं द्वितीयम्, अहं तृतीयं च स्थानं प्राप्तवन्त:| 
५.  सुमेधा, सुलेखा,सुरभि च लिखन्ति |
६. बालका:, बालिका:, तरुणा: च क्रीडन्ति |
७. स: मम कार्यं, तव कार्यं च करोति |
८. इदं पुस्तकं मह्यं तस्मै च यच्छतु |
९. धूलि: आसन्दे कपाटिकायाम् उत्पीठिकायां च अस्ति |
१०. मित्राणि बेन्गलूरुत:, देहलीत:, शिमलात: च आगतानि |


अभ्यासः ३५.१.२ (पृष्ठसङ्ख्या १२९)
१. भवान् अधुना गृहम् एव गमिष्यति, कार्यालयं न | 
२. वयं सर्वे भोजनम् एव करिष्याम:, मधुरं न खादिष्याम:|  
३. ता: विद्यालयम् एव गच्छन्ति, अन्यत्र न | 
४. पुस्तकालये पुस्तकानि एव सन्ति उत्तरपुस्तकानि न |  
५. सौचिक: वस्त्रं सीव्यति एव, वयति न |
६. सिंह: एव गर्जति, शुक: न | 
७. वृक्ष: एव फलति, काष्ठं न |
८. सज्जन: एव उपकारं करोति, मूर्ख: न |
९. हंस: एव तरति, मूषक: न | 
१०. मयुर:एव नृत्यन्ति, शुनक: न| 
११. नदी एव वहति सागर: न | 

अभ्यासः ३५.२.१ (पृष्ठसङ्ख्या १३१)
१. 'अहं अद्य एव कार्यं पूर्णं करिष्यामि' इति नवीन: अवदत् | 
२. 'सत्यं एव जीवनस्य आधारशिला' इति महात्मा गान्धि: अचिन्तयत् | 
३. 'राष्ट्राय इदं न मम' इति श्रीगुरुजी: चिन्तितवान् |  
४. 'भवन्त: मह्यं रक्तं यच्छन्तु, अहं भवद्भ्य: स्वातन्त्र्यं दास्यामि' इति सुभाषचन्द्रबॊस: उद्घोषितवान् |  
५. 'बाला: धराया: पुष्पाणि' इति रवीन्द्रनाथठागोरस्य चिन्तनम् आसीत् |

अभ्यासः ३५.२.२ (पृष्ठसङ्ख्या १३२)
१. "सत्यमेव जयते" इति मुण्डकोपनिषद: वचनम् |  
२. "कर्मण्येवाधिकारस्ते" इति श्रीमद्भगवद्गीताया: वचनम् |
३. "गुणा: पूजास्थानम्" इति भवभूते: वचनम् |
४. "सत्यं वद, धर्मं चर" इति तैत्तिरीयोपनिषद: वचनम् |
५. "यतो धर्मस्ततो जय:" इति महाभारतस्य वचनम् |
६. "सर्वमात्मवशम् सुखम् " इति चाणक्यनीत्या: वचनम् |


अभ्यासः ३५.३.१ (पृष्ठसङ्ख्या १३३)
१. सज्जना:चिन्तयति यत् "परोपकाराय एव मम जीवनम्"|
२. महात्मना: वचनं अस्ति यत् "हितं मनोहारी च वच: दुर्लभम्" |
३. गुरु: शिष्यम् अकथयत् यत् "सत्यं वद" |
४. मां मा पृच्छतु यत् "कुत्र प्रदर्शनम्?"
५. स्वामिन: विवेकानन्दस्य उद्घोष: यत् "उत्तिष्ठत जाग्रत" |


अभ्यासः ३५.३.२ (पृष्ठसङ्ख्या १३३)
१. इशावास्योपनिषद: कथनं अस्ति यत् "ईशावास्यमिदं सर्वं"|
२. अनुज: अवदत् यत् "क्षम्यताम्, क्षम्यताम्"|
३. गृहस्वामी अवदत् यत् "आगच्छतु, आगच्छतु" |
४. पिता कथयति यत् "शीघ्रं शीघ्रं चलतु" |
५. शङ्कर: कथयति यत् "मया एव क्रीयते" |
६. विश्वशान्ते: मूलं भावना अस्ति यत् "वसुधैव कुटुम्बकम्"

 - ज्योति गावडे 

No comments:

Post a Comment