Saturday, August 20, 2016

अध्याय: २९ - नगरदर्शनं कदा? (त: - पर्यन्तम )


अभ्यासः १  (पृष्ठसङ्ख्या  ११५ )  

१. योगेश: षड्वादनत: सप्तवादनपर्यंतं योगासनं करोति ।
२. योगेश: सपादसप्तवादनत: सपादअष्टवादनपर्यंतं गृहपाठं लिखति । 
३. योगेश: दशवादनत: पंचवादनपर्यंतं विद्यालयं पठति । 
४. योगेश: पञ्चवादनत: षड्वादनपर्यन्तं क्रीडां क्रीडति । 
५. योगेश: सार्धषड्वादनत: सार्धसप्तवादनपर्यन्तं अध्ययनं करोति ।
६. योगेश: दशवादनत: पञ्चवादनपर्यन्तं निद्रां करोति । 


अभ्यासः २  (पृष्ठसङ्ख्या  ११५ )
१.  जनवरी १ त: ७ पर्यंतं प्रधानमन्त्री मुम्बयीनगरे तिष्ठति |  
२. जनवरी ८ त: १३ पर्यंतं प्रधानमन्त्री चेन्नैनगरे तिष्ठति |
३. जनवरी १४ त: १७ पर्यंतं प्रधानमन्त्री कोल्कत्तानगरे तिष्ठति |
४. जनवरी १८ त: २० पर्यंतं प्रधानमन्त्री जयपुरे तिष्ठति |
५. जनवरी २५ त: ३० पर्यंतं प्रधानमन्त्री देहलीनगरे तिष्ठति |


No comments:

Post a Comment