Thursday, August 25, 2016

अध्याय: ३४ ल्यप्-प्रत्ययान्तानि

अभ्यास: ३४.१   (पृष्ठसङ्ख्या १२५)
प्र + क्षालयति - प्रक्षाल्य 
आ + गच्छति - आगत्य
प्र + नमति - प्रणम्य 
परि + गणयति - परिगणय्य 
वि +  गणयति - विगणय्य 
निर् + गच्छति - निर्गत्य
उत् + तिष्ठति - उत्थाय हृत्य 
सम् + स्थापयति - संस्थाप्य 
अनु + भवति - अनुभूय 
सम् + हरति - संहृत्य
परि + वेषयति - परिवेष्य 
परि + त्यजति - परित्यज्य 
अभि + नन्दति - अभिनन्द्य 
आ + छादयति - आच्छाद्य 
उप + हसति - उपहस्य 
उप + करोति - उपकृत्य 
प्र + आप्नोति - प्राप्य
उत् + धरति - उधृत्य  
सम् + आप्नोति - समाप्य 
वि + चारयति - विचार्य 

अभ्यास: ३४.२   (पृष्ठसङ्ख्या १२५)
१. विलिख्य  
२. आनीय
३. संप्रेष्य
४. विज्ञाय
५. उधृत्य
६. समाप्य
७. विचार्य
८. उद्घाटय 
९. प्रविश्य
१०. आहूय
११. संहृत्य
१२. परिवेष्य 
१३. उत्थाय 

अभ्यास: ३४.३   (पृष्ठसङ्ख्या १२६)

१. नेतार: उपविश्य वार्तालापं कुर्वन्ति ।  
२. हस्तौ प्रक्षाल्य भोजनं करोतु ।  
३. सा गृहं प्रविश्य मातरम् आलिङ्गयति  | 
४. प्रेरणा प्रतिदिने गृहाभ्यासं समाप्य क्रीडति |
५. बालक: फलम् आनीय स्यूते स्थापयति |
६. शिष्य: आचार्यं विचार्य उत्तरं लिखति |
७. राम: राजपदं परित्यज्य वनम् अगच्छत् |
८. विजया तत्र आगत्य उपविशति |
९. सर्वे स्वास्थ्यम् अनुभूय सुखिन: भवन्तु |  
१०. वनिता मातामहीं प्रणम्य अन्त: अगच्छत् | 
११. खगा: कीटकान उन्नीय बालखगान् ददन्ति |
१२. कवि: काव्यान् विलिख्य प्रकाशितं करोति |
 

 अभ्यास: ३४.४    (पृष्ठसङ्ख्या १२६)
१. छात्र: विद्यालयं प्रविश्य पुस्तकं पुस्तकं पठितवान् |
२. तौ आगत्य भोजनं करिष्यत:|
३. साधव: उपविश्य द्यायन्ति |
४. त्वं पत्रं लिखित्वा प्रेषयसि |
५. भवान् शारदां प्रणम्य पठतु | 
६. वृषभौ शकटम् आकृष्य अग्रे नयत:|   
७. भ्राता पुस्तकम् आनीय पाठम् अपठत् |
८. सर्वे हस्तान् प्रक्षाल्य भोजनं कुर्वन्तु |
९. हनूमान् पर्वतम् उन्नीय आनीतवान् |
१०. दुष्यन्त: शकुन्तलां संस्मृत्य प्रसन्न: भवति |

- ज्योति गावडे

No comments:

Post a Comment