Tuesday, August 9, 2016

अध्याय: २२ - प्राणादपि संस्कृति: श्रेष्ठा:


अभ्यासः २२.१  (पृष्ठसङ्ख्या ७७)

१. ह्यून्त्साङ्ग: : विविधान् धर्मग्रन्थान विविधानि ऐतिहासिकवस्तूनि च सङ्गृहीतवान्|   
२. स्वदेशगमनत: पूर्वं ह्यून्त्साङ्ग: हर्षचक्रवर्तिनं दृष्टवान्|
३. योधनाविक: उक्तवान् धर्मग्रन्थानाम् ऐतिहासिकवस्तूनां, तद्द्वारा भारतीयसंस्कृते: च रक्षणम् अस्माकम् आद्य कर्तव्यम् अत: प्राणसमर्पणेनपि कर्तव्यं पालनीयम् |
४. ह्यून्त्साङ्ग: भारते अनेकेषु स्थलेषु अटितवान् च जनानां व्यवहारं ज्ञातवान् च | भारतीयसंस्कृतिम् अवगतवान् च विविधान् धर्मग्रन्थान विविधानि ऐतिहासिकवस्तूनि च सङ्गृहीतवान् च |
५. भीत: प्रधाननाविक: उक्तवान् झटिति एतानि पुस्तकानि ऐतिहासिकवस्तूनि च समुद्रे क्षिपन्तु स्वप्राणान् रक्षयतु च |  
६. नायकस्य वचनं श्रुत्वा सर्वे झटिति एकैकश: स्वशरीरं समुद्रे क्षिप्तवन्ता:|
 
अभ्यासः २२.२  (पृष्ठसङ्ख्या ७८)
 
१.  पूर्वं क: भारतस्य चक्रवर्ती आसीत् ?
२. ह्यून्त्साङ्ग: कुत्र आगतवान् ? 
३. स: किम् दृष्टवान् ? 
४. कस्मै कृतज्ञतां समर्पितवान् ?
५. कस्य भार: अधिक: अस्ति ?
६. तत: सर्वे कुत्र उपविष्टा:?
७. हर्ष: कान् उद्दिश्य उक्तवान् ?
८. स: किं संगृहीतवान् ? 
९. कदापर्यन्तं ते सुखेन प्रयाणं कृतवन्त:?
१०. योधा: किमर्थं स्वप्राणान् समर्पितवन्त:? 
 


अभ्यासः २२.३  (पृष्ठसङ्ख्या ७८)

१. अत्याश्चर्यकरं दृश्यम्   
२. श्रीहर्ष: चक्रवर्ती 
३. ह्यून्त्साङ्ग: चीनादेशीय: 
४. नाविक: भीत:
५. विंशति: योधा: 
६. अमूल्यानि ऐतिहासिकवस्तूनि 
७. संस्कृतिरक्षणं कर्तव्यम्  
८. नौका दोलायमाना 
९. एकस्मिन् दिने 


अभ्यासः २२.४  (पृष्ठसङ्ख्या ७८)

१. नाशनम् x रक्षणम् 
२. परम् X पूर्वम् 
३. मन्दम् x झटिति 
४. दु:खेन x सुखेन  
५. अन्ते x आद्यं 
६. निन्दितवान् x सम्मानितवान् 
७. तुच्छानि x अमूल्यानि 
८. स्थिरा x दोलायमाना 


अभ्यासः २२.५  (पृष्ठसङ्ख्या ७९)
१. योधा: - सैनिका:
२. अपाय: - आपत्  
३. पूर्वम् - पुरा 
४. झटिति - शीघ्रम् 
५. उपहार: - पारितोषिकम् 
६. समुद्र: - रत्नाकर:
७. शरीरम् - गात्रम् 
८. नेत्रम् - नयनम् 
९. नायक: - प्रमुख:
१०. मारुत: - वायु:


अभ्यासः २२.६  (पृष्ठसङ्ख्या ७९) 
१. संस्कृते: रक्षणार्थम् सर्वे स्वप्राणान् एव समर्पितवन्त: | [\/]
२. ह्यून्त्साङ्ग: भारते बहून् जनान् संगृहीतवान् | [X]  
३. भटा: समुद्रे पतितुं भयम् अनुभूतवन्त:| [X]
४. सर्वे अग्नौ स्वशरीरं पातितवन्त:| [X]
५. श्रीहर्ष: स्वानुभवं निवेदितवान्, कृतज्ञतां च समर्पितवान् | [X]   
६. समुद्रमध्ये ह्यून्त्साङ्ग: सर्वान् 'समुद्रे पतन्तु' इति उक्तवान् | [X]
७. चीनायात्रिक: भारतीयानां व्यवहारं भारतीयसंस्कृतिं च अवगतवान् | [\/]  
८. नाविकस्य वचनं श्रुत्वा सर्वे स्वप्राणान् रक्षितवन्त:| [X]

- ज्योति गावडे 

No comments:

Post a Comment