Wednesday, August 24, 2016

अध्याय: ३३ - अखण्डविश्वास:

अभ्यासः १  (पृष्ठसङ्ख्या  १२२ )

भूत्वा, मत्वा, दृष्ट्वा, श्रुत्वा, कृत्वा, ज्ञात्वा, चिन्तयित्वा, गत्वा, हसित्वा  

अभ्यासः २  (पृष्ठसङ्ख्या  १२२ )

१. स: भीष्मं अपश्यत्  अवदत् च |
२. भीष्म: एतत् श्रुणोति, दु:खित: भवति |
३. श्व: युद्धं करिष्यामि, अर्जुनं मारयिष्यामि |  
४. श्रीकृष्ण: भीष्मप्रतिज्ञा जानाति, उपायं   चिन्तयति |
५. श्रीकृष्ण: शिबिरं गतवान् अर्जुनं दृष्टवान् |
६. अर्जुन: हसति शान्तस्वरेण वदति |

७. अहं किमर्थं चिन्तां करोमि दु:खित: भवामि |

- ज्योति गावडे

No comments:

Post a Comment