अभ्यासः १ (पृष्ठसङ्ख्या १२२ )
भूत्वा, मत्वा, दृष्ट्वा, श्रुत्वा, कृत्वा, ज्ञात्वा, चिन्तयित्वा, गत्वा, हसित्वा
अभ्यासः २ (पृष्ठसङ्ख्या १२२ )
१. स: भीष्मं अपश्यत् अवदत् च |
२. भीष्म: एतत् श्रुणोति, दु:खित: भवति |
३. श्व: युद्धं करिष्यामि, अर्जुनं मारयिष्यामि |
४. श्रीकृष्ण: भीष्मप्रतिज्ञा जानाति, उपायं चिन्तयति |
५. श्रीकृष्ण: शिबिरं गतवान् अर्जुनं दृष्टवान् |
६. अर्जुन: हसति शान्तस्वरेण वदति |
७. अहं किमर्थं चिन्तां करोमि दु:खित: भवामि |
- ज्योति गावडे
भूत्वा, मत्वा, दृष्ट्वा, श्रुत्वा, कृत्वा, ज्ञात्वा, चिन्तयित्वा, गत्वा, हसित्वा
अभ्यासः २ (पृष्ठसङ्ख्या १२२ )
१. स: भीष्मं अपश्यत् अवदत् च |
२. भीष्म: एतत् श्रुणोति, दु:खित: भवति |
३. श्व: युद्धं करिष्यामि, अर्जुनं मारयिष्यामि |
४. श्रीकृष्ण: भीष्मप्रतिज्ञा जानाति, उपायं चिन्तयति |
५. श्रीकृष्ण: शिबिरं गतवान् अर्जुनं दृष्टवान् |
६. अर्जुन: हसति शान्तस्वरेण वदति |
७. अहं किमर्थं चिन्तां करोमि दु:खित: भवामि |
- ज्योति गावडे
No comments:
Post a Comment