अभ्यासः २०. १ (पृष्ठसङ्ख्या ६६)
१. अद्य बुधवासर: अस्ति ।
२. ह्य: मङ्गलवासर: आसीत् |
३. अद्य गुरुवासर: अस्ति ।
४. ह्य: बुधवासर: आसीत् |
५. अद्य शुक्रवासर: अस्ति ।
६. ह्य: गुरुवासर: आसीत् |
७. अद्य शनिवासर: अस्ति ।
८. ह्य: शुक्रवासर: आसीत् |
- ज्योति गावडे
१. अद्य बुधवासर: अस्ति ।
२. ह्य: मङ्गलवासर: आसीत् |
३. अद्य गुरुवासर: अस्ति ।
४. ह्य: बुधवासर: आसीत् |
५. अद्य शुक्रवासर: अस्ति ।
६. ह्य: गुरुवासर: आसीत् |
७. अद्य शनिवासर: अस्ति ।
८. ह्य: शुक्रवासर: आसीत् |
अभ्यासः २०. १.१ (पृष्ठसङ्ख्या ६७ )
१. स: इदानीं सरोवर तरति ।
२. ते इदानीं कुत्र गमिष्यन्ति ?
३. का इदानीं गीतं शृणोति ?
४. का: इदानीं वृक्षं स्पृशन्ति ?
५. अहं इदानीं भोजनं करोमि |
६. वयं इदानीं प्रश्नं पृच्छाम: |
७. भवान् इदानीं सरोवरे तरति |
८. भवन्त: कथां कथयन्ति |
अभ्यासः २०. २ (पृष्ठसङ्ख्या ६७ )
१. प्रात: विद्यालये आसम् , इदानीम् उद्याने अस्मि |
२. प्रात: कार्यालये आसम्, इदानीं गृहे अस्मि |
३. पूर्वम् एष: बाल: आसीत् , इदानीं युवक: अस्ति |
४. माध्यान्हे ते वने अभ्रमन्, इदानीं सभागारे नाटकं पश्यन्ति |
५. वयं तान् अगणयाम , इदानीं तेभ्य: फलानि यच्छाम: |
६. पूर्वं ता: कथां अलिखन्, इदानीं ता: कथाया: पठनं कुर्वन्ति |
अभ्यासः २०. ३ (पृष्ठसङ्ख्या ६७ )
१. इदानीं अहं पाकं पचामि | पूर्वं मम माता अपचत् |
२. प्रात: स: व्यायामं अकरोत्, इदानीं आराम: करोति |
३. पूर्वं भवान् चायं पिबति, इदानीं काफीं पिबति वा?
४. ह्य: सीताया: पर्याय: आसीत् | इदानीं कस्य पर्याय: अस्ति?
५. ता: पूर्वं ग्रामे अवसन्, इदानीं नगरे वसन्ति |
Var nahit
ReplyDeleteEname nahi he
ReplyDelete