Friday, August 26, 2016

अध्याय: ३५ च / अपि / एव / इति / यत्

अभ्यासः ३५.१.१ (पृष्ठसङ्ख्या १२८)
१. मोहन: श्याम: गिरिधर: कृष्णस्य अन्यानि नामानि सन्ति । 
२. पिता माता पितामह: च अत्र उपविशन्ति |
३. काक:  पिक:शुक: च आकाशे सन्ति |
४. स: प्रथमं, त्वं द्वितीयम्, अहं तृतीयं च स्थानं प्राप्तवन्त:| 
५.  सुमेधा, सुलेखा,सुरभि च लिखन्ति |
६. बालका:, बालिका:, तरुणा: च क्रीडन्ति |
७. स: मम कार्यं, तव कार्यं च करोति |
८. इदं पुस्तकं मह्यं तस्मै च यच्छतु |
९. धूलि: आसन्दे कपाटिकायाम् उत्पीठिकायां च अस्ति |
१०. मित्राणि बेन्गलूरुत:, देहलीत:, शिमलात: च आगतानि |


अभ्यासः ३५.१.२ (पृष्ठसङ्ख्या १२९)
१. भवान् अधुना गृहम् एव गमिष्यति, कार्यालयं न | 
२. वयं सर्वे भोजनम् एव करिष्याम:, मधुरं न खादिष्याम:|  
३. ता: विद्यालयम् एव गच्छन्ति, अन्यत्र न | 
४. पुस्तकालये पुस्तकानि एव सन्ति उत्तरपुस्तकानि न |  
५. सौचिक: वस्त्रं सीव्यति एव, वयति न |
६. सिंह: एव गर्जति, शुक: न | 
७. वृक्ष: एव फलति, काष्ठं न |
८. सज्जन: एव उपकारं करोति, मूर्ख: न |
९. हंस: एव तरति, मूषक: न | 
१०. मयुर:एव नृत्यन्ति, शुनक: न| 
११. नदी एव वहति सागर: न | 

अभ्यासः ३५.२.१ (पृष्ठसङ्ख्या १३१)
१. 'अहं अद्य एव कार्यं पूर्णं करिष्यामि' इति नवीन: अवदत् | 
२. 'सत्यं एव जीवनस्य आधारशिला' इति महात्मा गान्धि: अचिन्तयत् | 
३. 'राष्ट्राय इदं न मम' इति श्रीगुरुजी: चिन्तितवान् |  
४. 'भवन्त: मह्यं रक्तं यच्छन्तु, अहं भवद्भ्य: स्वातन्त्र्यं दास्यामि' इति सुभाषचन्द्रबॊस: उद्घोषितवान् |  
५. 'बाला: धराया: पुष्पाणि' इति रवीन्द्रनाथठागोरस्य चिन्तनम् आसीत् |

अभ्यासः ३५.२.२ (पृष्ठसङ्ख्या १३२)
१. "सत्यमेव जयते" इति मुण्डकोपनिषद: वचनम् |  
२. "कर्मण्येवाधिकारस्ते" इति श्रीमद्भगवद्गीताया: वचनम् |
३. "गुणा: पूजास्थानम्" इति भवभूते: वचनम् |
४. "सत्यं वद, धर्मं चर" इति तैत्तिरीयोपनिषद: वचनम् |
५. "यतो धर्मस्ततो जय:" इति महाभारतस्य वचनम् |
६. "सर्वमात्मवशम् सुखम् " इति चाणक्यनीत्या: वचनम् |


अभ्यासः ३५.३.१ (पृष्ठसङ्ख्या १३३)
१. सज्जना:चिन्तयति यत् "परोपकाराय एव मम जीवनम्"|
२. महात्मना: वचनं अस्ति यत् "हितं मनोहारी च वच: दुर्लभम्" |
३. गुरु: शिष्यम् अकथयत् यत् "सत्यं वद" |
४. मां मा पृच्छतु यत् "कुत्र प्रदर्शनम्?"
५. स्वामिन: विवेकानन्दस्य उद्घोष: यत् "उत्तिष्ठत जाग्रत" |


अभ्यासः ३५.३.२ (पृष्ठसङ्ख्या १३३)
१. इशावास्योपनिषद: कथनं अस्ति यत् "ईशावास्यमिदं सर्वं"|
२. अनुज: अवदत् यत् "क्षम्यताम्, क्षम्यताम्"|
३. गृहस्वामी अवदत् यत् "आगच्छतु, आगच्छतु" |
४. पिता कथयति यत् "शीघ्रं शीघ्रं चलतु" |
५. शङ्कर: कथयति यत् "मया एव क्रीयते" |
६. विश्वशान्ते: मूलं भावना अस्ति यत् "वसुधैव कुटुम्बकम्"

 - ज्योति गावडे 

Thursday, August 25, 2016

अध्याय: ३४ ल्यप्-प्रत्ययान्तानि

अभ्यास: ३४.१   (पृष्ठसङ्ख्या १२५)
प्र + क्षालयति - प्रक्षाल्य 
आ + गच्छति - आगत्य
प्र + नमति - प्रणम्य 
परि + गणयति - परिगणय्य 
वि +  गणयति - विगणय्य 
निर् + गच्छति - निर्गत्य
उत् + तिष्ठति - उत्थाय हृत्य 
सम् + स्थापयति - संस्थाप्य 
अनु + भवति - अनुभूय 
सम् + हरति - संहृत्य
परि + वेषयति - परिवेष्य 
परि + त्यजति - परित्यज्य 
अभि + नन्दति - अभिनन्द्य 
आ + छादयति - आच्छाद्य 
उप + हसति - उपहस्य 
उप + करोति - उपकृत्य 
प्र + आप्नोति - प्राप्य
उत् + धरति - उधृत्य  
सम् + आप्नोति - समाप्य 
वि + चारयति - विचार्य 

अभ्यास: ३४.२   (पृष्ठसङ्ख्या १२५)
१. विलिख्य  
२. आनीय
३. संप्रेष्य
४. विज्ञाय
५. उधृत्य
६. समाप्य
७. विचार्य
८. उद्घाटय 
९. प्रविश्य
१०. आहूय
११. संहृत्य
१२. परिवेष्य 
१३. उत्थाय 

अभ्यास: ३४.३   (पृष्ठसङ्ख्या १२६)

१. नेतार: उपविश्य वार्तालापं कुर्वन्ति ।  
२. हस्तौ प्रक्षाल्य भोजनं करोतु ।  
३. सा गृहं प्रविश्य मातरम् आलिङ्गयति  | 
४. प्रेरणा प्रतिदिने गृहाभ्यासं समाप्य क्रीडति |
५. बालक: फलम् आनीय स्यूते स्थापयति |
६. शिष्य: आचार्यं विचार्य उत्तरं लिखति |
७. राम: राजपदं परित्यज्य वनम् अगच्छत् |
८. विजया तत्र आगत्य उपविशति |
९. सर्वे स्वास्थ्यम् अनुभूय सुखिन: भवन्तु |  
१०. वनिता मातामहीं प्रणम्य अन्त: अगच्छत् | 
११. खगा: कीटकान उन्नीय बालखगान् ददन्ति |
१२. कवि: काव्यान् विलिख्य प्रकाशितं करोति |
 

 अभ्यास: ३४.४    (पृष्ठसङ्ख्या १२६)
१. छात्र: विद्यालयं प्रविश्य पुस्तकं पुस्तकं पठितवान् |
२. तौ आगत्य भोजनं करिष्यत:|
३. साधव: उपविश्य द्यायन्ति |
४. त्वं पत्रं लिखित्वा प्रेषयसि |
५. भवान् शारदां प्रणम्य पठतु | 
६. वृषभौ शकटम् आकृष्य अग्रे नयत:|   
७. भ्राता पुस्तकम् आनीय पाठम् अपठत् |
८. सर्वे हस्तान् प्रक्षाल्य भोजनं कुर्वन्तु |
९. हनूमान् पर्वतम् उन्नीय आनीतवान् |
१०. दुष्यन्त: शकुन्तलां संस्मृत्य प्रसन्न: भवति |

- ज्योति गावडे

Wednesday, August 24, 2016

अध्याय: ३३ - अखण्डविश्वास:

अभ्यासः १  (पृष्ठसङ्ख्या  १२२ )

भूत्वा, मत्वा, दृष्ट्वा, श्रुत्वा, कृत्वा, ज्ञात्वा, चिन्तयित्वा, गत्वा, हसित्वा  

अभ्यासः २  (पृष्ठसङ्ख्या  १२२ )

१. स: भीष्मं अपश्यत्  अवदत् च |
२. भीष्म: एतत् श्रुणोति, दु:खित: भवति |
३. श्व: युद्धं करिष्यामि, अर्जुनं मारयिष्यामि |  
४. श्रीकृष्ण: भीष्मप्रतिज्ञा जानाति, उपायं   चिन्तयति |
५. श्रीकृष्ण: शिबिरं गतवान् अर्जुनं दृष्टवान् |
६. अर्जुन: हसति शान्तस्वरेण वदति |

७. अहं किमर्थं चिन्तां करोमि दु:खित: भवामि |

- ज्योति गावडे

अध्याय: ३२ - 'क्त्वा' प्रत्ययान्तानि


अभ्यासः १ (पृष्ठसङ्ख्या  ११९)
१. गत्वा 
२. स्थित्वा 
३. दृष्ट्वा 
४. रचयित्वा 
५. नीत्वा 
६. गीत्वा 
७. नमित्वा 
८. दत्त्वा
९. स्मृत्वा 
१०. धावित्वा 
११. कर्तयित्वा 
१२. चालयित्वा 
१३. खादित्वा 
१४. चोरयित्वा 
१५. त्यक्त्वा 
१६. पूरयित्वा 
१७. वर्णयित्वा 
१८. कथयित्वा 
१९. चलित्वा 


२०. भक्षयित्वा 

अभ्यासः २ (पृष्ठसङ्ख्या  ११९)

१. रमेश: पठित्वा गच्छति। 
२. बालिका स्मृत्वा लिखति। 
३. मुनि: ध्यात्वा वदति।  
४. सा चिंतित्वा कार्यं कृतवती | 
५. वधू: स्मृत्वा अरुदत् |
६. शिशु: धावित्वा पतितवान् |
७. सा मालां रचनं दास्यति |
८. साधव: स्थानं ध्यायन्ति |
९. अहं चलित्वा मन्दिरं गमिष्यामि |
१०.  एष: अटित्वा आगतवान् |


अभ्यासः ३ (पृष्ठसङ्ख्या  १२०)

१. बालक: स्नात्वा विद्द्यालयं गच्छति ।
२. शिशु: दुग्धं पीत्वा शयनं कृतवान्  
३. बालिका लिखित्वा शयितवती |
४. भ्रातर: पृष्ट्वा कार्यं कुर्वन्ति | 
५.  पिता वस्त्रं धरति , कार्यालयं गच्छति |
६. अहं ग्रामं गत्वा भ्रमिष्यामि |
७. माता पाकम् कृत्वा पर्यवेषयत् | 
८. त्वं पाठं पठित्वा परीक्षां लिखसि | 
९. भवान् विषयं ज्ञात्वा भाषणं करोतु|
१०. छात्रा: कक्ष्यां गत्वा पाठं पठितवन्त:| 
११. क्रीडका: क्रीडित्वा जयं प्राप्नुवन्ति | 
१२. ऋषि: ध्यात्वा हवनं करोति | 
१३. कपय: खादित्वा क्रीडन्ति | 
१४. स: पठित्वा उत्तीर्ण: भविष्यति |
१५. बालिका गायित्वा पुरस्कारं प्राप्तवती | 
१६. आपणिक: तोलयित्वा ददाति | 
१७. बालक: खादित्वा क्रीडति |
१८. भवान् गणयित्वा मूल्यं वदति | 
१९. हनूमान्  सीताम् दृष्ट्वा प्रसन्न: अभवत् | 
२०. यूयं गुरुं नमथ, अग्रे गच्छत | 

Tuesday, August 23, 2016

अध्याय: ३१ - शीघ्रं / मन्दं / सम्यक् / उच्चै: / शनै:


अभ्यासः १ (पृष्ठसङ्ख्या  ११७)

१.  बालक: शीघ्रं क्रीडति। 
२. शिशु: उच्चै: रोदिति | 
३. क्षेपणी मन्दम् गच्छति |
४. पूजा चलति, कृपया शनै:  वदतु | 
५. स: वृद्ध: चेदति शीघ्रं चलति | 
६. कूर्म: शनै: गच्छति |
७. संङ्कोच: मास्तु | सम्यक् भोजनं करोतु | 
८. न शृणोति, किञ्चित् उच्चै: वदतु |  
९. सा सम्यक् नृत्यं करोति |

१०. एतत् नाटकं बहु सम्यक् अस्ति |




Sunday, August 21, 2016

अध्याय: ३० - वारम् / अद्द्य आरभ्य


अभ्यासः १  (पृष्ठसङ्ख्या  ११६

१. गुरु: छात्रान् बहुवारं पाठयति | 
२. भवान् कदा आरभ्य पठिष्यति |
३. वर्षे एकवारं वयं नवरात्रोत्सवम् आचराम: | 
४. शिशु: दिने वारं वारं दुग्धं पिबति |

५. अहं अद्य आरभ्य सत्यं वदामि |




  

Saturday, August 20, 2016

अध्याय: २९ - नगरदर्शनं कदा? (त: - पर्यन्तम )


अभ्यासः १  (पृष्ठसङ्ख्या  ११५ )  

१. योगेश: षड्वादनत: सप्तवादनपर्यंतं योगासनं करोति ।
२. योगेश: सपादसप्तवादनत: सपादअष्टवादनपर्यंतं गृहपाठं लिखति । 
३. योगेश: दशवादनत: पंचवादनपर्यंतं विद्यालयं पठति । 
४. योगेश: पञ्चवादनत: षड्वादनपर्यन्तं क्रीडां क्रीडति । 
५. योगेश: सार्धषड्वादनत: सार्धसप्तवादनपर्यन्तं अध्ययनं करोति ।
६. योगेश: दशवादनत: पञ्चवादनपर्यन्तं निद्रां करोति । 


अभ्यासः २  (पृष्ठसङ्ख्या  ११५ )
१.  जनवरी १ त: ७ पर्यंतं प्रधानमन्त्री मुम्बयीनगरे तिष्ठति |  
२. जनवरी ८ त: १३ पर्यंतं प्रधानमन्त्री चेन्नैनगरे तिष्ठति |
३. जनवरी १४ त: १७ पर्यंतं प्रधानमन्त्री कोल्कत्तानगरे तिष्ठति |
४. जनवरी १८ त: २० पर्यंतं प्रधानमन्त्री जयपुरे तिष्ठति |
५. जनवरी २५ त: ३० पर्यंतं प्रधानमन्त्री देहलीनगरे तिष्ठति |