भाषाप्रवेश:
Tuesday, June 7, 2016
अध्याय ७: अत्र / तत्र / कुत्र? / अन्यत्र / सर्वत्र / एकत्र ?
अभ्यास: ७ (
पृष्ठसङ्ख्या
१४)
स्यूत
:
अत्र
अस्ति
|
लेखनी
अत्र
अस्ति
|
वायु
:
सर्वत्र
अस्ति
|
मन्त्री
अन्यत्र
अस्ति
|
चषक
:
तत्र
अस्ति
|
घटी
तत्र
अस्ति
|
देव
:
सर्वत्र
अस्ति
|
पर्वत
:
अन्यत्र
अस्ति
|
- ज्योति गावडे
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment