Tuesday, June 7, 2016

अध्याय ७: अत्र / तत्र / कुत्र? / अन्यत्र / सर्वत्र / एकत्र ?


अभ्यास: ७ (पृष्ठसङ्ख्या १४)


  1. स्यूत: अत्र अस्ति |
  2. लेखनी अत्र अस्ति |
  3. वायु: सर्वत्र अस्ति |
  4. मन्त्री अन्यत्र अस्ति |
  5. चषक: तत्र अस्ति |
  6. घटी तत्र अस्ति |
  7. देव: सर्वत्र अस्ति |
  8. पर्वत: अन्यत्र अस्ति |
- ज्योति गावडे

No comments:

Post a Comment