Tuesday, June 7, 2016

अध्याय ९: पुरत: / पृष्ठत: / वामत: / दक्षिणत: / उपरि / अध: / अन्त:


 अभ्यास: ९.१ (पृष्ठसङ्ख्या: २३)

१. अध्यापिका छात्राणाम् पुरत: अस्ति |
२. भित्ति अध्यापिकाया: पृष्ठत: अस्ति |
३. उत्पीठिका अवकारिकाया: उपरि अस्ति |
४. पुस्तकं लेखन्या: अध: अस्ति |
५. लेखनी पुस्तकस्य उपरि अस्ति |
६. मानचित्रम् अद्यापिकाया: वामत: अस्ति |
७. आसन्द: अद्यापिकाया: दक्षिणत: अस्ति |
८. शिक्षणं कक्ष्याया: अन्त: प्रचलति |

अभ्यास: ९.२ (पृष्ठसङ्ख्या: २४)
१. बालकस्य पुरत: शकट: अस्ति |
२. उद्यानस्य पृष्ठत: गृहाणि सन्ति |
३. वृक्षस्य उपरि फलानि सन्ति |
४. वाक्यं कृष्णफलकस्य उपरि लिखितम् अस्ति |
५. कृष्णफलकं द्वारस्य दक्षिणत: अस्ति |
६. छात्राणाम् पृष्ठत: भावचित्रम् नास्ति |
७. भावचित्रम् अध्यापकस्य वामत: अस्ति |
८. नेत्रे नासिकाया: उपरि स्त: |
९. नासिका नेत्रयो: अध: अस्ति |
१०. नासिका ओष्ठस्य उपरि अस्ति |
११. जलं कूप्या: अन्त: अस्ति |
१२. मण्डूक: जलस्यअन्त: अस्ति |
१३. प्रकोष्ठस्य अन्त: कोSपि नास्ति |
१४. लेखनी स्यूतस्य अन्त: आसीत् ?
१५. मीन: कस्य अन्त: तरति |
१६. ते विद्यालयस्य वामत: दक्षिणत: नारिकेलसस्यम् आरोपयन्ति |
१७. पुस्तकालय: नद्या: दक्षिणत: अस्ति, वामत: |
१८. पुस्तकं लेखन्या: पृष्ठत: अस्ति, पुरत: |
१९. बालका: वृक्षस्य अध: सन्ति, उपरि |
२०. क: पाकशालाया: अन्त: अस्ति |

No comments:

Post a Comment