Tuesday, June 21, 2016

अध्यायः १५ - सङ्ख्याः


अभ्यासः १५. १ (पृष्ठसङ्ख्या  ४२)

१. एक:  शिरः ।
२. एका नासिका ।
. द्वे चित्रे ।
४. दश अङगुल्यः ।
५. एकं मुखम् ।
६. द्वे नेत्रे ।
७. षड्विंशति: दिवसाः ।
८. अष्टाविंशतिः करवस्त्राणि ।
९. द्वात्रिंशत् दन्ताः ।
१०. त्रयस्त्रिंत्शत्  स्तम्भाः ।
११. चतुस्त्रिंशत् सोपानानि ।
१२. अष्टात्रिंशत्  ग्रन्थाः ।
१३.  द्विचत्वारिंशत् लेखन्यः ।
१४. एका पत्रिका ।
१५. त्रीणि फलानि ।
१६. चत्वारि व्यञ्जनानि ।
१७. अष्ट पर्णानि ।
१८. पञ्च पाञ्चालिकाः ।
१९. चतुस्सप्ततिः पनसफलानि ।
२०. अशीतिः छात्राः ।
२१. द्व्यशीतिः  छायाचित्राणि ।
२२. पञ्चाशत्  शिक्षिकाः ।
२३. षडशीतिः द्रोण्यः ।
१४. अष्टाशीतिः  वानराः।
२५. चतुर्नवतिः विध्युदीपाः
२६. चतुश्चत्वारिंशत् घटाः ।
२७. अष्टचत्वारिंशत् चमसा: ।
२८. चतुष्पञ्चाशत् चषकाः ।
२९. चतुःषष्टिः इष्टिकाः ।
३०.  द्विसप्तति: नारङ्गफलानि ।
३१. अष्टसप्ततिः  जम्बीराणि ।
३२. एकाशीतिः स्थालिकाः ।
३३. त्र्यशीतिः दर्पणाः ।
३४. चतुरशीतिः दीपाः।
३५. सप्ततिः व्याघ्राः।
३६. दश पिपीलिकाः ।
३७. द्वादश लोकयनानि।

No comments:

Post a Comment