अभ्यासः १६. १ (पृष्ठसङ्ख्या ४४)
१. एकवादनम्
२. सार्धद्विवादनम्
३. पादोनचतुर्वादनम्
४. चतुर्वादनम्
५. द्विवादनम्
६. सपादद्विवादनम्
७. सार्धत्रिवादनम्
८. पादोनपंचवादनम्
९. सार्धपंचवादनम्
१०. अष्टवादनम्
११. षड्वादनम्
१२. पादोनसप्तवादनम्
१३. पादोनअष्टवादनम्
१४. सपादनववादनम्
१५. दशवादनम्
१६. सपाददशवादनम्
१७. एकादशवादनम्
१८. सपादएकादशवादनम्
१९. द्वादशवादनम्
२०. सार्धद्वादशवादनम्
२१. पञ्चाधिकषड्वादनम्
२२. पञ्चोनषड्वादनम्
२३. पञ्चोननववादनम्
२४. दशाधिकदशवादनम्
२५. पञ्चाधिकद्वादशवादनम्
२६. पञ्चाधिकएकादशवादनम्
२७. दशाधिकसप्तवादनम्
२८. दशोनसप्तवादनम्
२९. दशाधिकसार्धपंचवादनम्
३०. पञ्चाधिकसपादषड्वादनम्
३१. पञ्चोनसार्धषड्वादनम्
३२. पञ्चाधिकसार्धअष्टवादनम्
अभ्यासः १६.२ (पृष्ठसङ्ख्या ४५)
१. २:००
२. ७:१५
३. ५:४५
४. ९:३०
५. १०:००
६. १०:१५
७. १०:३०
८. ९:४५
९. ३:४५
१०. ७:४५
११. १२:१५
१२. ८:३०
१३. ८:१५
१४. १२:३०
१५. १२:४५
१६. २:००
किं समीचीनम्
१. द्विवादनम् (समीचीनम्) द्वेवादनं (असमीचीनम् )
२. एकं वादनम् (असमीचीनम्) एकवादनं (समीचीनम् )
३. चत्वारिवादनम् (असमीचीनम्) चतुर्वादनं (समीचीनम् )
४. त्रिवादनम् (समीचीनम्) त्रीणि वादनं (असमीचीनम् )
२. ७:१५
३. ५:४५
४. ९:३०
५. १०:००
६. १०:१५
७. १०:३०
८. ९:४५
९. ३:४५
१०. ७:४५
११. १२:१५
१२. ८:३०
१३. ८:१५
१४. १२:३०
१५. १२:४५
१६. २:००
किं समीचीनम्
१. द्विवादनम् (समीचीनम्) द्वेवादनं (असमीचीनम् )
२. एकं वादनम् (असमीचीनम्) एकवादनं (समीचीनम् )
३. चत्वारिवादनम् (असमीचीनम्) चतुर्वादनं (समीचीनम् )
४. त्रिवादनम् (समीचीनम्) त्रीणि वादनं (असमीचीनम् )
No comments:
Post a Comment